Declension table of ?dākṣikanthiya

Deva

NeuterSingularDualPlural
Nominativedākṣikanthiyam dākṣikanthiye dākṣikanthiyāni
Vocativedākṣikanthiya dākṣikanthiye dākṣikanthiyāni
Accusativedākṣikanthiyam dākṣikanthiye dākṣikanthiyāni
Instrumentaldākṣikanthiyena dākṣikanthiyābhyām dākṣikanthiyaiḥ
Dativedākṣikanthiyāya dākṣikanthiyābhyām dākṣikanthiyebhyaḥ
Ablativedākṣikanthiyāt dākṣikanthiyābhyām dākṣikanthiyebhyaḥ
Genitivedākṣikanthiyasya dākṣikanthiyayoḥ dākṣikanthiyānām
Locativedākṣikanthiye dākṣikanthiyayoḥ dākṣikanthiyeṣu

Compound dākṣikanthiya -

Adverb -dākṣikanthiyam -dākṣikanthiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria