Declension table of ?dākṣigrāmīyā

Deva

FeminineSingularDualPlural
Nominativedākṣigrāmīyā dākṣigrāmīye dākṣigrāmīyāḥ
Vocativedākṣigrāmīye dākṣigrāmīye dākṣigrāmīyāḥ
Accusativedākṣigrāmīyām dākṣigrāmīye dākṣigrāmīyāḥ
Instrumentaldākṣigrāmīyayā dākṣigrāmīyābhyām dākṣigrāmīyābhiḥ
Dativedākṣigrāmīyāyai dākṣigrāmīyābhyām dākṣigrāmīyābhyaḥ
Ablativedākṣigrāmīyāyāḥ dākṣigrāmīyābhyām dākṣigrāmīyābhyaḥ
Genitivedākṣigrāmīyāyāḥ dākṣigrāmīyayoḥ dākṣigrāmīyāṇām
Locativedākṣigrāmīyāyām dākṣigrāmīyayoḥ dākṣigrāmīyāsu

Adverb -dākṣigrāmīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria