Declension table of ?dākṣigrāmīya

Deva

NeuterSingularDualPlural
Nominativedākṣigrāmīyam dākṣigrāmīye dākṣigrāmīyāṇi
Vocativedākṣigrāmīya dākṣigrāmīye dākṣigrāmīyāṇi
Accusativedākṣigrāmīyam dākṣigrāmīye dākṣigrāmīyāṇi
Instrumentaldākṣigrāmīyeṇa dākṣigrāmīyābhyām dākṣigrāmīyaiḥ
Dativedākṣigrāmīyāya dākṣigrāmīyābhyām dākṣigrāmīyebhyaḥ
Ablativedākṣigrāmīyāt dākṣigrāmīyābhyām dākṣigrāmīyebhyaḥ
Genitivedākṣigrāmīyasya dākṣigrāmīyayoḥ dākṣigrāmīyāṇām
Locativedākṣigrāmīye dākṣigrāmīyayoḥ dākṣigrāmīyeṣu

Compound dākṣigrāmīya -

Adverb -dākṣigrāmīyam -dākṣigrāmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria