Declension table of ?dākṣiṇyavat

Deva

NeuterSingularDualPlural
Nominativedākṣiṇyavat dākṣiṇyavantī dākṣiṇyavatī dākṣiṇyavanti
Vocativedākṣiṇyavat dākṣiṇyavantī dākṣiṇyavatī dākṣiṇyavanti
Accusativedākṣiṇyavat dākṣiṇyavantī dākṣiṇyavatī dākṣiṇyavanti
Instrumentaldākṣiṇyavatā dākṣiṇyavadbhyām dākṣiṇyavadbhiḥ
Dativedākṣiṇyavate dākṣiṇyavadbhyām dākṣiṇyavadbhyaḥ
Ablativedākṣiṇyavataḥ dākṣiṇyavadbhyām dākṣiṇyavadbhyaḥ
Genitivedākṣiṇyavataḥ dākṣiṇyavatoḥ dākṣiṇyavatām
Locativedākṣiṇyavati dākṣiṇyavatoḥ dākṣiṇyavatsu

Adverb -dākṣiṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria