Declension table of ?dākṣiṇyavat

Deva

MasculineSingularDualPlural
Nominativedākṣiṇyavān dākṣiṇyavantau dākṣiṇyavantaḥ
Vocativedākṣiṇyavan dākṣiṇyavantau dākṣiṇyavantaḥ
Accusativedākṣiṇyavantam dākṣiṇyavantau dākṣiṇyavataḥ
Instrumentaldākṣiṇyavatā dākṣiṇyavadbhyām dākṣiṇyavadbhiḥ
Dativedākṣiṇyavate dākṣiṇyavadbhyām dākṣiṇyavadbhyaḥ
Ablativedākṣiṇyavataḥ dākṣiṇyavadbhyām dākṣiṇyavadbhyaḥ
Genitivedākṣiṇyavataḥ dākṣiṇyavatoḥ dākṣiṇyavatām
Locativedākṣiṇyavati dākṣiṇyavatoḥ dākṣiṇyavatsu

Compound dākṣiṇyavat -

Adverb -dākṣiṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria