Declension table of ?dākṣiṇyavaddarā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇyavaddarā dākṣiṇyavaddare dākṣiṇyavaddarāḥ
Vocativedākṣiṇyavaddare dākṣiṇyavaddare dākṣiṇyavaddarāḥ
Accusativedākṣiṇyavaddarām dākṣiṇyavaddare dākṣiṇyavaddarāḥ
Instrumentaldākṣiṇyavaddarayā dākṣiṇyavaddarābhyām dākṣiṇyavaddarābhiḥ
Dativedākṣiṇyavaddarāyai dākṣiṇyavaddarābhyām dākṣiṇyavaddarābhyaḥ
Ablativedākṣiṇyavaddarāyāḥ dākṣiṇyavaddarābhyām dākṣiṇyavaddarābhyaḥ
Genitivedākṣiṇyavaddarāyāḥ dākṣiṇyavaddarayoḥ dākṣiṇyavaddarāṇām
Locativedākṣiṇyavaddarāyām dākṣiṇyavaddarayoḥ dākṣiṇyavaddarāsu

Adverb -dākṣiṇyavaddaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria