Declension table of ?dākṣiṇyasampannā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇyasampannā dākṣiṇyasampanne dākṣiṇyasampannāḥ
Vocativedākṣiṇyasampanne dākṣiṇyasampanne dākṣiṇyasampannāḥ
Accusativedākṣiṇyasampannām dākṣiṇyasampanne dākṣiṇyasampannāḥ
Instrumentaldākṣiṇyasampannayā dākṣiṇyasampannābhyām dākṣiṇyasampannābhiḥ
Dativedākṣiṇyasampannāyai dākṣiṇyasampannābhyām dākṣiṇyasampannābhyaḥ
Ablativedākṣiṇyasampannāyāḥ dākṣiṇyasampannābhyām dākṣiṇyasampannābhyaḥ
Genitivedākṣiṇyasampannāyāḥ dākṣiṇyasampannayoḥ dākṣiṇyasampannānām
Locativedākṣiṇyasampannāyām dākṣiṇyasampannayoḥ dākṣiṇyasampannāsu

Adverb -dākṣiṇyasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria