Declension table of ?dākṣiṇyasampanna

Deva

MasculineSingularDualPlural
Nominativedākṣiṇyasampannaḥ dākṣiṇyasampannau dākṣiṇyasampannāḥ
Vocativedākṣiṇyasampanna dākṣiṇyasampannau dākṣiṇyasampannāḥ
Accusativedākṣiṇyasampannam dākṣiṇyasampannau dākṣiṇyasampannān
Instrumentaldākṣiṇyasampannena dākṣiṇyasampannābhyām dākṣiṇyasampannaiḥ dākṣiṇyasampannebhiḥ
Dativedākṣiṇyasampannāya dākṣiṇyasampannābhyām dākṣiṇyasampannebhyaḥ
Ablativedākṣiṇyasampannāt dākṣiṇyasampannābhyām dākṣiṇyasampannebhyaḥ
Genitivedākṣiṇyasampannasya dākṣiṇyasampannayoḥ dākṣiṇyasampannānām
Locativedākṣiṇyasampanne dākṣiṇyasampannayoḥ dākṣiṇyasampanneṣu

Compound dākṣiṇyasampanna -

Adverb -dākṣiṇyasampannam -dākṣiṇyasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria