Declension table of ?dākṣiṇyā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇyā dākṣiṇye dākṣiṇyāḥ
Vocativedākṣiṇye dākṣiṇye dākṣiṇyāḥ
Accusativedākṣiṇyām dākṣiṇye dākṣiṇyāḥ
Instrumentaldākṣiṇyayā dākṣiṇyābhyām dākṣiṇyābhiḥ
Dativedākṣiṇyāyai dākṣiṇyābhyām dākṣiṇyābhyaḥ
Ablativedākṣiṇyāyāḥ dākṣiṇyābhyām dākṣiṇyābhyaḥ
Genitivedākṣiṇyāyāḥ dākṣiṇyayoḥ dākṣiṇyānām
Locativedākṣiṇyāyām dākṣiṇyayoḥ dākṣiṇyāsu

Adverb -dākṣiṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria