Declension table of dākṣiṇya

Deva

MasculineSingularDualPlural
Nominativedākṣiṇyaḥ dākṣiṇyau dākṣiṇyāḥ
Vocativedākṣiṇya dākṣiṇyau dākṣiṇyāḥ
Accusativedākṣiṇyam dākṣiṇyau dākṣiṇyān
Instrumentaldākṣiṇyena dākṣiṇyābhyām dākṣiṇyaiḥ dākṣiṇyebhiḥ
Dativedākṣiṇyāya dākṣiṇyābhyām dākṣiṇyebhyaḥ
Ablativedākṣiṇyāt dākṣiṇyābhyām dākṣiṇyebhyaḥ
Genitivedākṣiṇyasya dākṣiṇyayoḥ dākṣiṇyānām
Locativedākṣiṇye dākṣiṇyayoḥ dākṣiṇyeṣu

Compound dākṣiṇya -

Adverb -dākṣiṇyam -dākṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria