Declension table of ?dākṣiṇika

Deva

NeuterSingularDualPlural
Nominativedākṣiṇikam dākṣiṇike dākṣiṇikāni
Vocativedākṣiṇika dākṣiṇike dākṣiṇikāni
Accusativedākṣiṇikam dākṣiṇike dākṣiṇikāni
Instrumentaldākṣiṇikena dākṣiṇikābhyām dākṣiṇikaiḥ
Dativedākṣiṇikāya dākṣiṇikābhyām dākṣiṇikebhyaḥ
Ablativedākṣiṇikāt dākṣiṇikābhyām dākṣiṇikebhyaḥ
Genitivedākṣiṇikasya dākṣiṇikayoḥ dākṣiṇikānām
Locativedākṣiṇike dākṣiṇikayoḥ dākṣiṇikeṣu

Compound dākṣiṇika -

Adverb -dākṣiṇikam -dākṣiṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria