Declension table of ?dākṣiṇīyā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇīyā dākṣiṇīye dākṣiṇīyāḥ
Vocativedākṣiṇīye dākṣiṇīye dākṣiṇīyāḥ
Accusativedākṣiṇīyām dākṣiṇīye dākṣiṇīyāḥ
Instrumentaldākṣiṇīyayā dākṣiṇīyābhyām dākṣiṇīyābhiḥ
Dativedākṣiṇīyāyai dākṣiṇīyābhyām dākṣiṇīyābhyaḥ
Ablativedākṣiṇīyāyāḥ dākṣiṇīyābhyām dākṣiṇīyābhyaḥ
Genitivedākṣiṇīyāyāḥ dākṣiṇīyayoḥ dākṣiṇīyānām
Locativedākṣiṇīyāyām dākṣiṇīyayoḥ dākṣiṇīyāsu

Adverb -dākṣiṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria