Declension table of ?dākṣiṇī

Deva

FeminineSingularDualPlural
Nominativedākṣiṇī dākṣiṇyau dākṣiṇyaḥ
Vocativedākṣiṇi dākṣiṇyau dākṣiṇyaḥ
Accusativedākṣiṇīm dākṣiṇyau dākṣiṇīḥ
Instrumentaldākṣiṇyā dākṣiṇībhyām dākṣiṇībhiḥ
Dativedākṣiṇyai dākṣiṇībhyām dākṣiṇībhyaḥ
Ablativedākṣiṇyāḥ dākṣiṇībhyām dākṣiṇībhyaḥ
Genitivedākṣiṇyāḥ dākṣiṇyoḥ dākṣiṇīnām
Locativedākṣiṇyām dākṣiṇyoḥ dākṣiṇīṣu

Compound dākṣiṇi - dākṣiṇī -

Adverb -dākṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria