Declension table of ?dākṣiṇeyā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇeyā dākṣiṇeye dākṣiṇeyāḥ
Vocativedākṣiṇeye dākṣiṇeye dākṣiṇeyāḥ
Accusativedākṣiṇeyām dākṣiṇeye dākṣiṇeyāḥ
Instrumentaldākṣiṇeyayā dākṣiṇeyābhyām dākṣiṇeyābhiḥ
Dativedākṣiṇeyāyai dākṣiṇeyābhyām dākṣiṇeyābhyaḥ
Ablativedākṣiṇeyāyāḥ dākṣiṇeyābhyām dākṣiṇeyābhyaḥ
Genitivedākṣiṇeyāyāḥ dākṣiṇeyayoḥ dākṣiṇeyānām
Locativedākṣiṇeyāyām dākṣiṇeyayoḥ dākṣiṇeyāsu

Adverb -dākṣiṇeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria