Declension table of ?dākṣiṇaśālā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇaśālā dākṣiṇaśāle dākṣiṇaśālāḥ
Vocativedākṣiṇaśāle dākṣiṇaśāle dākṣiṇaśālāḥ
Accusativedākṣiṇaśālām dākṣiṇaśāle dākṣiṇaśālāḥ
Instrumentaldākṣiṇaśālayā dākṣiṇaśālābhyām dākṣiṇaśālābhiḥ
Dativedākṣiṇaśālāyai dākṣiṇaśālābhyām dākṣiṇaśālābhyaḥ
Ablativedākṣiṇaśālāyāḥ dākṣiṇaśālābhyām dākṣiṇaśālābhyaḥ
Genitivedākṣiṇaśālāyāḥ dākṣiṇaśālayoḥ dākṣiṇaśālānām
Locativedākṣiṇaśālāyām dākṣiṇaśālayoḥ dākṣiṇaśālāsu

Adverb -dākṣiṇaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria