Declension table of ?dākṣiṇaśāla

Deva

NeuterSingularDualPlural
Nominativedākṣiṇaśālam dākṣiṇaśāle dākṣiṇaśālāni
Vocativedākṣiṇaśāla dākṣiṇaśāle dākṣiṇaśālāni
Accusativedākṣiṇaśālam dākṣiṇaśāle dākṣiṇaśālāni
Instrumentaldākṣiṇaśālena dākṣiṇaśālābhyām dākṣiṇaśālaiḥ
Dativedākṣiṇaśālāya dākṣiṇaśālābhyām dākṣiṇaśālebhyaḥ
Ablativedākṣiṇaśālāt dākṣiṇaśālābhyām dākṣiṇaśālebhyaḥ
Genitivedākṣiṇaśālasya dākṣiṇaśālayoḥ dākṣiṇaśālānām
Locativedākṣiṇaśāle dākṣiṇaśālayoḥ dākṣiṇaśāleṣu

Compound dākṣiṇaśāla -

Adverb -dākṣiṇaśālam -dākṣiṇaśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria