Declension table of ?dākṣiṇaśāla

Deva

MasculineSingularDualPlural
Nominativedākṣiṇaśālaḥ dākṣiṇaśālau dākṣiṇaśālāḥ
Vocativedākṣiṇaśāla dākṣiṇaśālau dākṣiṇaśālāḥ
Accusativedākṣiṇaśālam dākṣiṇaśālau dākṣiṇaśālān
Instrumentaldākṣiṇaśālena dākṣiṇaśālābhyām dākṣiṇaśālaiḥ dākṣiṇaśālebhiḥ
Dativedākṣiṇaśālāya dākṣiṇaśālābhyām dākṣiṇaśālebhyaḥ
Ablativedākṣiṇaśālāt dākṣiṇaśālābhyām dākṣiṇaśālebhyaḥ
Genitivedākṣiṇaśālasya dākṣiṇaśālayoḥ dākṣiṇaśālānām
Locativedākṣiṇaśāle dākṣiṇaśālayoḥ dākṣiṇaśāleṣu

Compound dākṣiṇaśāla -

Adverb -dākṣiṇaśālam -dākṣiṇaśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria