Declension table of ?dākṣiṇātyikā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇātyikā dākṣiṇātyike dākṣiṇātyikāḥ
Vocativedākṣiṇātyike dākṣiṇātyike dākṣiṇātyikāḥ
Accusativedākṣiṇātyikām dākṣiṇātyike dākṣiṇātyikāḥ
Instrumentaldākṣiṇātyikayā dākṣiṇātyikābhyām dākṣiṇātyikābhiḥ
Dativedākṣiṇātyikāyai dākṣiṇātyikābhyām dākṣiṇātyikābhyaḥ
Ablativedākṣiṇātyikāyāḥ dākṣiṇātyikābhyām dākṣiṇātyikābhyaḥ
Genitivedākṣiṇātyikāyāḥ dākṣiṇātyikayoḥ dākṣiṇātyikānām
Locativedākṣiṇātyikāyām dākṣiṇātyikayoḥ dākṣiṇātyikāsu

Adverb -dākṣiṇātyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria