Declension table of ?dākṣiṇātyaka

Deva

NeuterSingularDualPlural
Nominativedākṣiṇātyakam dākṣiṇātyake dākṣiṇātyakāni
Vocativedākṣiṇātyaka dākṣiṇātyake dākṣiṇātyakāni
Accusativedākṣiṇātyakam dākṣiṇātyake dākṣiṇātyakāni
Instrumentaldākṣiṇātyakena dākṣiṇātyakābhyām dākṣiṇātyakaiḥ
Dativedākṣiṇātyakāya dākṣiṇātyakābhyām dākṣiṇātyakebhyaḥ
Ablativedākṣiṇātyakāt dākṣiṇātyakābhyām dākṣiṇātyakebhyaḥ
Genitivedākṣiṇātyakasya dākṣiṇātyakayoḥ dākṣiṇātyakānām
Locativedākṣiṇātyake dākṣiṇātyakayoḥ dākṣiṇātyakeṣu

Compound dākṣiṇātyaka -

Adverb -dākṣiṇātyakam -dākṣiṇātyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria