Declension table of dākṣiṇātya

Deva

NeuterSingularDualPlural
Nominativedākṣiṇātyam dākṣiṇātye dākṣiṇātyāni
Vocativedākṣiṇātya dākṣiṇātye dākṣiṇātyāni
Accusativedākṣiṇātyam dākṣiṇātye dākṣiṇātyāni
Instrumentaldākṣiṇātyena dākṣiṇātyābhyām dākṣiṇātyaiḥ
Dativedākṣiṇātyāya dākṣiṇātyābhyām dākṣiṇātyebhyaḥ
Ablativedākṣiṇātyāt dākṣiṇātyābhyām dākṣiṇātyebhyaḥ
Genitivedākṣiṇātyasya dākṣiṇātyayoḥ dākṣiṇātyānām
Locativedākṣiṇātye dākṣiṇātyayoḥ dākṣiṇātyeṣu

Compound dākṣiṇātya -

Adverb -dākṣiṇātyam -dākṣiṇātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria