Declension table of dākṣiṇātya

Deva

MasculineSingularDualPlural
Nominativedākṣiṇātyaḥ dākṣiṇātyau dākṣiṇātyāḥ
Vocativedākṣiṇātya dākṣiṇātyau dākṣiṇātyāḥ
Accusativedākṣiṇātyam dākṣiṇātyau dākṣiṇātyān
Instrumentaldākṣiṇātyena dākṣiṇātyābhyām dākṣiṇātyaiḥ dākṣiṇātyebhiḥ
Dativedākṣiṇātyāya dākṣiṇātyābhyām dākṣiṇātyebhyaḥ
Ablativedākṣiṇātyāt dākṣiṇātyābhyām dākṣiṇātyebhyaḥ
Genitivedākṣiṇātyasya dākṣiṇātyayoḥ dākṣiṇātyānām
Locativedākṣiṇātye dākṣiṇātyayoḥ dākṣiṇātyeṣu

Compound dākṣiṇātya -

Adverb -dākṣiṇātyam -dākṣiṇātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria