Declension table of ?dākṣiṇārdhikī

Deva

FeminineSingularDualPlural
Nominativedākṣiṇārdhikī dākṣiṇārdhikyau dākṣiṇārdhikyaḥ
Vocativedākṣiṇārdhiki dākṣiṇārdhikyau dākṣiṇārdhikyaḥ
Accusativedākṣiṇārdhikīm dākṣiṇārdhikyau dākṣiṇārdhikīḥ
Instrumentaldākṣiṇārdhikyā dākṣiṇārdhikībhyām dākṣiṇārdhikībhiḥ
Dativedākṣiṇārdhikyai dākṣiṇārdhikībhyām dākṣiṇārdhikībhyaḥ
Ablativedākṣiṇārdhikyāḥ dākṣiṇārdhikībhyām dākṣiṇārdhikībhyaḥ
Genitivedākṣiṇārdhikyāḥ dākṣiṇārdhikyoḥ dākṣiṇārdhikīnām
Locativedākṣiṇārdhikyām dākṣiṇārdhikyoḥ dākṣiṇārdhikīṣu

Compound dākṣiṇārdhiki - dākṣiṇārdhikī -

Adverb -dākṣiṇārdhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria