Declension table of ?dākṣiṇāpathaka

Deva

MasculineSingularDualPlural
Nominativedākṣiṇāpathakaḥ dākṣiṇāpathakau dākṣiṇāpathakāḥ
Vocativedākṣiṇāpathaka dākṣiṇāpathakau dākṣiṇāpathakāḥ
Accusativedākṣiṇāpathakam dākṣiṇāpathakau dākṣiṇāpathakān
Instrumentaldākṣiṇāpathakena dākṣiṇāpathakābhyām dākṣiṇāpathakaiḥ dākṣiṇāpathakebhiḥ
Dativedākṣiṇāpathakāya dākṣiṇāpathakābhyām dākṣiṇāpathakebhyaḥ
Ablativedākṣiṇāpathakāt dākṣiṇāpathakābhyām dākṣiṇāpathakebhyaḥ
Genitivedākṣiṇāpathakasya dākṣiṇāpathakayoḥ dākṣiṇāpathakānām
Locativedākṣiṇāpathake dākṣiṇāpathakayoḥ dākṣiṇāpathakeṣu

Compound dākṣiṇāpathaka -

Adverb -dākṣiṇāpathakam -dākṣiṇāpathakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria