Declension table of ?dākṣiṇāgnikī

Deva

FeminineSingularDualPlural
Nominativedākṣiṇāgnikī dākṣiṇāgnikyau dākṣiṇāgnikyaḥ
Vocativedākṣiṇāgniki dākṣiṇāgnikyau dākṣiṇāgnikyaḥ
Accusativedākṣiṇāgnikīm dākṣiṇāgnikyau dākṣiṇāgnikīḥ
Instrumentaldākṣiṇāgnikyā dākṣiṇāgnikībhyām dākṣiṇāgnikībhiḥ
Dativedākṣiṇāgnikyai dākṣiṇāgnikībhyām dākṣiṇāgnikībhyaḥ
Ablativedākṣiṇāgnikyāḥ dākṣiṇāgnikībhyām dākṣiṇāgnikībhyaḥ
Genitivedākṣiṇāgnikyāḥ dākṣiṇāgnikyoḥ dākṣiṇāgnikīnām
Locativedākṣiṇāgnikyām dākṣiṇāgnikyoḥ dākṣiṇāgnikīṣu

Compound dākṣiṇāgniki - dākṣiṇāgnikī -

Adverb -dākṣiṇāgniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria