Declension table of ?dākṣiṇāgnika

Deva

NeuterSingularDualPlural
Nominativedākṣiṇāgnikam dākṣiṇāgnike dākṣiṇāgnikāni
Vocativedākṣiṇāgnika dākṣiṇāgnike dākṣiṇāgnikāni
Accusativedākṣiṇāgnikam dākṣiṇāgnike dākṣiṇāgnikāni
Instrumentaldākṣiṇāgnikena dākṣiṇāgnikābhyām dākṣiṇāgnikaiḥ
Dativedākṣiṇāgnikāya dākṣiṇāgnikābhyām dākṣiṇāgnikebhyaḥ
Ablativedākṣiṇāgnikāt dākṣiṇāgnikābhyām dākṣiṇāgnikebhyaḥ
Genitivedākṣiṇāgnikasya dākṣiṇāgnikayoḥ dākṣiṇāgnikānām
Locativedākṣiṇāgnike dākṣiṇāgnikayoḥ dākṣiṇāgnikeṣu

Compound dākṣiṇāgnika -

Adverb -dākṣiṇāgnikam -dākṣiṇāgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria