Declension table of dākṣi

Deva

MasculineSingularDualPlural
Nominativedākṣiḥ dākṣī dākṣayaḥ
Vocativedākṣe dākṣī dākṣayaḥ
Accusativedākṣim dākṣī dākṣīn
Instrumentaldākṣiṇā dākṣibhyām dākṣibhiḥ
Dativedākṣaye dākṣibhyām dākṣibhyaḥ
Ablativedākṣeḥ dākṣibhyām dākṣibhyaḥ
Genitivedākṣeḥ dākṣyoḥ dākṣīṇām
Locativedākṣau dākṣyoḥ dākṣiṣu

Compound dākṣi -

Adverb -dākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria