Declension table of ?dākṣasyāyana

Deva

NeuterSingularDualPlural
Nominativedākṣasyāyanam dākṣasyāyane dākṣasyāyanāni
Vocativedākṣasyāyana dākṣasyāyane dākṣasyāyanāni
Accusativedākṣasyāyanam dākṣasyāyane dākṣasyāyanāni
Instrumentaldākṣasyāyanena dākṣasyāyanābhyām dākṣasyāyanaiḥ
Dativedākṣasyāyanāya dākṣasyāyanābhyām dākṣasyāyanebhyaḥ
Ablativedākṣasyāyanāt dākṣasyāyanābhyām dākṣasyāyanebhyaḥ
Genitivedākṣasyāyanasya dākṣasyāyanayoḥ dākṣasyāyanānām
Locativedākṣasyāyane dākṣasyāyanayoḥ dākṣasyāyaneṣu

Compound dākṣasyāyana -

Adverb -dākṣasyāyanam -dākṣasyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria