Declension table of ?dākṣāyya

Deva

MasculineSingularDualPlural
Nominativedākṣāyyaḥ dākṣāyyau dākṣāyyāḥ
Vocativedākṣāyya dākṣāyyau dākṣāyyāḥ
Accusativedākṣāyyam dākṣāyyau dākṣāyyān
Instrumentaldākṣāyyeṇa dākṣāyyābhyām dākṣāyyaiḥ dākṣāyyebhiḥ
Dativedākṣāyyāya dākṣāyyābhyām dākṣāyyebhyaḥ
Ablativedākṣāyyāt dākṣāyyābhyām dākṣāyyebhyaḥ
Genitivedākṣāyyasya dākṣāyyayoḥ dākṣāyyāṇām
Locativedākṣāyye dākṣāyyayoḥ dākṣāyyeṣu

Compound dākṣāyya -

Adverb -dākṣāyyam -dākṣāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria