Declension table of ?dākṣāyiṇī

Deva

FeminineSingularDualPlural
Nominativedākṣāyiṇī dākṣāyiṇyau dākṣāyiṇyaḥ
Vocativedākṣāyiṇi dākṣāyiṇyau dākṣāyiṇyaḥ
Accusativedākṣāyiṇīm dākṣāyiṇyau dākṣāyiṇīḥ
Instrumentaldākṣāyiṇyā dākṣāyiṇībhyām dākṣāyiṇībhiḥ
Dativedākṣāyiṇyai dākṣāyiṇībhyām dākṣāyiṇībhyaḥ
Ablativedākṣāyiṇyāḥ dākṣāyiṇībhyām dākṣāyiṇībhyaḥ
Genitivedākṣāyiṇyāḥ dākṣāyiṇyoḥ dākṣāyiṇīnām
Locativedākṣāyiṇyām dākṣāyiṇyoḥ dākṣāyiṇīṣu

Compound dākṣāyiṇi - dākṣāyiṇī -

Adverb -dākṣāyiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria