Declension table of ?dākṣāyaṇya

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇyaḥ dākṣāyaṇyau dākṣāyaṇyāḥ
Vocativedākṣāyaṇya dākṣāyaṇyau dākṣāyaṇyāḥ
Accusativedākṣāyaṇyam dākṣāyaṇyau dākṣāyaṇyān
Instrumentaldākṣāyaṇyena dākṣāyaṇyābhyām dākṣāyaṇyaiḥ dākṣāyaṇyebhiḥ
Dativedākṣāyaṇyāya dākṣāyaṇyābhyām dākṣāyaṇyebhyaḥ
Ablativedākṣāyaṇyāt dākṣāyaṇyābhyām dākṣāyaṇyebhyaḥ
Genitivedākṣāyaṇyasya dākṣāyaṇyayoḥ dākṣāyaṇyānām
Locativedākṣāyaṇye dākṣāyaṇyayoḥ dākṣāyaṇyeṣu

Compound dākṣāyaṇya -

Adverb -dākṣāyaṇyam -dākṣāyaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria