Declension table of ?dākṣāyaṇin

Deva

NeuterSingularDualPlural
Nominativedākṣāyaṇi dākṣāyaṇinī dākṣāyaṇīni
Vocativedākṣāyaṇin dākṣāyaṇi dākṣāyaṇinī dākṣāyaṇīni
Accusativedākṣāyaṇi dākṣāyaṇinī dākṣāyaṇīni
Instrumentaldākṣāyaṇinā dākṣāyaṇibhyām dākṣāyaṇibhiḥ
Dativedākṣāyaṇine dākṣāyaṇibhyām dākṣāyaṇibhyaḥ
Ablativedākṣāyaṇinaḥ dākṣāyaṇibhyām dākṣāyaṇibhyaḥ
Genitivedākṣāyaṇinaḥ dākṣāyaṇinoḥ dākṣāyaṇinām
Locativedākṣāyaṇini dākṣāyaṇinoḥ dākṣāyaṇiṣu

Compound dākṣāyaṇi -

Adverb -dākṣāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria