Declension table of ?dākṣāyaṇin

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇī dākṣāyaṇinau dākṣāyaṇinaḥ
Vocativedākṣāyaṇin dākṣāyaṇinau dākṣāyaṇinaḥ
Accusativedākṣāyaṇinam dākṣāyaṇinau dākṣāyaṇinaḥ
Instrumentaldākṣāyaṇinā dākṣāyaṇibhyām dākṣāyaṇibhiḥ
Dativedākṣāyaṇine dākṣāyaṇibhyām dākṣāyaṇibhyaḥ
Ablativedākṣāyaṇinaḥ dākṣāyaṇibhyām dākṣāyaṇibhyaḥ
Genitivedākṣāyaṇinaḥ dākṣāyaṇinoḥ dākṣāyaṇinām
Locativedākṣāyaṇini dākṣāyaṇinoḥ dākṣāyaṇiṣu

Compound dākṣāyaṇi -

Adverb -dākṣāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria