Declension table of ?dākṣāyaṇīpati

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇīpatiḥ dākṣāyaṇīpatī dākṣāyaṇīpatayaḥ
Vocativedākṣāyaṇīpate dākṣāyaṇīpatī dākṣāyaṇīpatayaḥ
Accusativedākṣāyaṇīpatim dākṣāyaṇīpatī dākṣāyaṇīpatīn
Instrumentaldākṣāyaṇīpatinā dākṣāyaṇīpatibhyām dākṣāyaṇīpatibhiḥ
Dativedākṣāyaṇīpataye dākṣāyaṇīpatibhyām dākṣāyaṇīpatibhyaḥ
Ablativedākṣāyaṇīpateḥ dākṣāyaṇīpatibhyām dākṣāyaṇīpatibhyaḥ
Genitivedākṣāyaṇīpateḥ dākṣāyaṇīpatyoḥ dākṣāyaṇīpatīnām
Locativedākṣāyaṇīpatau dākṣāyaṇīpatyoḥ dākṣāyaṇīpatiṣu

Compound dākṣāyaṇīpati -

Adverb -dākṣāyaṇīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria