Declension table of ?dākṣāyaṇīpa

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇīpaḥ dākṣāyaṇīpau dākṣāyaṇīpāḥ
Vocativedākṣāyaṇīpa dākṣāyaṇīpau dākṣāyaṇīpāḥ
Accusativedākṣāyaṇīpam dākṣāyaṇīpau dākṣāyaṇīpān
Instrumentaldākṣāyaṇīpena dākṣāyaṇīpābhyām dākṣāyaṇīpaiḥ dākṣāyaṇīpebhiḥ
Dativedākṣāyaṇīpāya dākṣāyaṇīpābhyām dākṣāyaṇīpebhyaḥ
Ablativedākṣāyaṇīpāt dākṣāyaṇīpābhyām dākṣāyaṇīpebhyaḥ
Genitivedākṣāyaṇīpasya dākṣāyaṇīpayoḥ dākṣāyaṇīpānām
Locativedākṣāyaṇīpe dākṣāyaṇīpayoḥ dākṣāyaṇīpeṣu

Compound dākṣāyaṇīpa -

Adverb -dākṣāyaṇīpam -dākṣāyaṇīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria