Declension table of dākṣāyaṇī

Deva

FeminineSingularDualPlural
Nominativedākṣāyaṇī dākṣāyaṇyau dākṣāyaṇyaḥ
Vocativedākṣāyaṇi dākṣāyaṇyau dākṣāyaṇyaḥ
Accusativedākṣāyaṇīm dākṣāyaṇyau dākṣāyaṇīḥ
Instrumentaldākṣāyaṇyā dākṣāyaṇībhyām dākṣāyaṇībhiḥ
Dativedākṣāyaṇyai dākṣāyaṇībhyām dākṣāyaṇībhyaḥ
Ablativedākṣāyaṇyāḥ dākṣāyaṇībhyām dākṣāyaṇībhyaḥ
Genitivedākṣāyaṇyāḥ dākṣāyaṇyoḥ dākṣāyaṇīnām
Locativedākṣāyaṇyām dākṣāyaṇyoḥ dākṣāyaṇīṣu

Compound dākṣāyaṇi - dākṣāyaṇī -

Adverb -dākṣāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria