Declension table of ?dākṣāyaṇayajñinī

Deva

FeminineSingularDualPlural
Nominativedākṣāyaṇayajñinī dākṣāyaṇayajñinyau dākṣāyaṇayajñinyaḥ
Vocativedākṣāyaṇayajñini dākṣāyaṇayajñinyau dākṣāyaṇayajñinyaḥ
Accusativedākṣāyaṇayajñinīm dākṣāyaṇayajñinyau dākṣāyaṇayajñinīḥ
Instrumentaldākṣāyaṇayajñinyā dākṣāyaṇayajñinībhyām dākṣāyaṇayajñinībhiḥ
Dativedākṣāyaṇayajñinyai dākṣāyaṇayajñinībhyām dākṣāyaṇayajñinībhyaḥ
Ablativedākṣāyaṇayajñinyāḥ dākṣāyaṇayajñinībhyām dākṣāyaṇayajñinībhyaḥ
Genitivedākṣāyaṇayajñinyāḥ dākṣāyaṇayajñinyoḥ dākṣāyaṇayajñinīnām
Locativedākṣāyaṇayajñinyām dākṣāyaṇayajñinyoḥ dākṣāyaṇayajñinīṣu

Compound dākṣāyaṇayajñini - dākṣāyaṇayajñinī -

Adverb -dākṣāyaṇayajñini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria