Declension table of ?dākṣāyaṇayajñika

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇayajñikaḥ dākṣāyaṇayajñikau dākṣāyaṇayajñikāḥ
Vocativedākṣāyaṇayajñika dākṣāyaṇayajñikau dākṣāyaṇayajñikāḥ
Accusativedākṣāyaṇayajñikam dākṣāyaṇayajñikau dākṣāyaṇayajñikān
Instrumentaldākṣāyaṇayajñikena dākṣāyaṇayajñikābhyām dākṣāyaṇayajñikaiḥ dākṣāyaṇayajñikebhiḥ
Dativedākṣāyaṇayajñikāya dākṣāyaṇayajñikābhyām dākṣāyaṇayajñikebhyaḥ
Ablativedākṣāyaṇayajñikāt dākṣāyaṇayajñikābhyām dākṣāyaṇayajñikebhyaḥ
Genitivedākṣāyaṇayajñikasya dākṣāyaṇayajñikayoḥ dākṣāyaṇayajñikānām
Locativedākṣāyaṇayajñike dākṣāyaṇayajñikayoḥ dākṣāyaṇayajñikeṣu

Compound dākṣāyaṇayajñika -

Adverb -dākṣāyaṇayajñikam -dākṣāyaṇayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria