Declension table of ?dākṣāyaṇayajña

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇayajñaḥ dākṣāyaṇayajñau dākṣāyaṇayajñāḥ
Vocativedākṣāyaṇayajña dākṣāyaṇayajñau dākṣāyaṇayajñāḥ
Accusativedākṣāyaṇayajñam dākṣāyaṇayajñau dākṣāyaṇayajñān
Instrumentaldākṣāyaṇayajñena dākṣāyaṇayajñābhyām dākṣāyaṇayajñaiḥ dākṣāyaṇayajñebhiḥ
Dativedākṣāyaṇayajñāya dākṣāyaṇayajñābhyām dākṣāyaṇayajñebhyaḥ
Ablativedākṣāyaṇayajñāt dākṣāyaṇayajñābhyām dākṣāyaṇayajñebhyaḥ
Genitivedākṣāyaṇayajñasya dākṣāyaṇayajñayoḥ dākṣāyaṇayajñānām
Locativedākṣāyaṇayajñe dākṣāyaṇayajñayoḥ dākṣāyaṇayajñeṣu

Compound dākṣāyaṇayajña -

Adverb -dākṣāyaṇayajñam -dākṣāyaṇayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria