Declension table of ?dākṣāyaṇahastā

Deva

FeminineSingularDualPlural
Nominativedākṣāyaṇahastā dākṣāyaṇahaste dākṣāyaṇahastāḥ
Vocativedākṣāyaṇahaste dākṣāyaṇahaste dākṣāyaṇahastāḥ
Accusativedākṣāyaṇahastām dākṣāyaṇahaste dākṣāyaṇahastāḥ
Instrumentaldākṣāyaṇahastayā dākṣāyaṇahastābhyām dākṣāyaṇahastābhiḥ
Dativedākṣāyaṇahastāyai dākṣāyaṇahastābhyām dākṣāyaṇahastābhyaḥ
Ablativedākṣāyaṇahastāyāḥ dākṣāyaṇahastābhyām dākṣāyaṇahastābhyaḥ
Genitivedākṣāyaṇahastāyāḥ dākṣāyaṇahastayoḥ dākṣāyaṇahastānām
Locativedākṣāyaṇahastāyām dākṣāyaṇahastayoḥ dākṣāyaṇahastāsu

Adverb -dākṣāyaṇahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria