Declension table of ?dākṣāyaṇahasta

Deva

NeuterSingularDualPlural
Nominativedākṣāyaṇahastam dākṣāyaṇahaste dākṣāyaṇahastāni
Vocativedākṣāyaṇahasta dākṣāyaṇahaste dākṣāyaṇahastāni
Accusativedākṣāyaṇahastam dākṣāyaṇahaste dākṣāyaṇahastāni
Instrumentaldākṣāyaṇahastena dākṣāyaṇahastābhyām dākṣāyaṇahastaiḥ
Dativedākṣāyaṇahastāya dākṣāyaṇahastābhyām dākṣāyaṇahastebhyaḥ
Ablativedākṣāyaṇahastāt dākṣāyaṇahastābhyām dākṣāyaṇahastebhyaḥ
Genitivedākṣāyaṇahastasya dākṣāyaṇahastayoḥ dākṣāyaṇahastānām
Locativedākṣāyaṇahaste dākṣāyaṇahastayoḥ dākṣāyaṇahasteṣu

Compound dākṣāyaṇahasta -

Adverb -dākṣāyaṇahastam -dākṣāyaṇahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria