Declension table of ?dākṣāyaṇahasta

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇahastaḥ dākṣāyaṇahastau dākṣāyaṇahastāḥ
Vocativedākṣāyaṇahasta dākṣāyaṇahastau dākṣāyaṇahastāḥ
Accusativedākṣāyaṇahastam dākṣāyaṇahastau dākṣāyaṇahastān
Instrumentaldākṣāyaṇahastena dākṣāyaṇahastābhyām dākṣāyaṇahastaiḥ dākṣāyaṇahastebhiḥ
Dativedākṣāyaṇahastāya dākṣāyaṇahastābhyām dākṣāyaṇahastebhyaḥ
Ablativedākṣāyaṇahastāt dākṣāyaṇahastābhyām dākṣāyaṇahastebhyaḥ
Genitivedākṣāyaṇahastasya dākṣāyaṇahastayoḥ dākṣāyaṇahastānām
Locativedākṣāyaṇahaste dākṣāyaṇahastayoḥ dākṣāyaṇahasteṣu

Compound dākṣāyaṇahasta -

Adverb -dākṣāyaṇahastam -dākṣāyaṇahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria