Declension table of ?dākṣāyaṇabhakta

Deva

NeuterSingularDualPlural
Nominativedākṣāyaṇabhaktam dākṣāyaṇabhakte dākṣāyaṇabhaktāni
Vocativedākṣāyaṇabhakta dākṣāyaṇabhakte dākṣāyaṇabhaktāni
Accusativedākṣāyaṇabhaktam dākṣāyaṇabhakte dākṣāyaṇabhaktāni
Instrumentaldākṣāyaṇabhaktena dākṣāyaṇabhaktābhyām dākṣāyaṇabhaktaiḥ
Dativedākṣāyaṇabhaktāya dākṣāyaṇabhaktābhyām dākṣāyaṇabhaktebhyaḥ
Ablativedākṣāyaṇabhaktāt dākṣāyaṇabhaktābhyām dākṣāyaṇabhaktebhyaḥ
Genitivedākṣāyaṇabhaktasya dākṣāyaṇabhaktayoḥ dākṣāyaṇabhaktānām
Locativedākṣāyaṇabhakte dākṣāyaṇabhaktayoḥ dākṣāyaṇabhakteṣu

Compound dākṣāyaṇabhakta -

Adverb -dākṣāyaṇabhaktam -dākṣāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria