Declension table of ?dāhuka

Deva

NeuterSingularDualPlural
Nominativedāhukam dāhuke dāhukāni
Vocativedāhuka dāhuke dāhukāni
Accusativedāhukam dāhuke dāhukāni
Instrumentaldāhukena dāhukābhyām dāhukaiḥ
Dativedāhukāya dāhukābhyām dāhukebhyaḥ
Ablativedāhukāt dāhukābhyām dāhukebhyaḥ
Genitivedāhukasya dāhukayoḥ dāhukānām
Locativedāhuke dāhukayoḥ dāhukeṣu

Compound dāhuka -

Adverb -dāhukam -dāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria