Declension table of ?dāhuka

Deva

MasculineSingularDualPlural
Nominativedāhukaḥ dāhukau dāhukāḥ
Vocativedāhuka dāhukau dāhukāḥ
Accusativedāhukam dāhukau dāhukān
Instrumentaldāhukena dāhukābhyām dāhukaiḥ dāhukebhiḥ
Dativedāhukāya dāhukābhyām dāhukebhyaḥ
Ablativedāhukāt dāhukābhyām dāhukebhyaḥ
Genitivedāhukasya dāhukayoḥ dāhukānām
Locativedāhuke dāhukayoḥ dāhukeṣu

Compound dāhuka -

Adverb -dāhukam -dāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria