Declension table of ?dāhavatā

Deva

FeminineSingularDualPlural
Nominativedāhavatā dāhavate dāhavatāḥ
Vocativedāhavate dāhavate dāhavatāḥ
Accusativedāhavatām dāhavate dāhavatāḥ
Instrumentaldāhavatayā dāhavatābhyām dāhavatābhiḥ
Dativedāhavatāyai dāhavatābhyām dāhavatābhyaḥ
Ablativedāhavatāyāḥ dāhavatābhyām dāhavatābhyaḥ
Genitivedāhavatāyāḥ dāhavatayoḥ dāhavatānām
Locativedāhavatāyām dāhavatayoḥ dāhavatāsu

Adverb -dāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria