Declension table of ?dāhavat

Deva

NeuterSingularDualPlural
Nominativedāhavat dāhavantī dāhavatī dāhavanti
Vocativedāhavat dāhavantī dāhavatī dāhavanti
Accusativedāhavat dāhavantī dāhavatī dāhavanti
Instrumentaldāhavatā dāhavadbhyām dāhavadbhiḥ
Dativedāhavate dāhavadbhyām dāhavadbhyaḥ
Ablativedāhavataḥ dāhavadbhyām dāhavadbhyaḥ
Genitivedāhavataḥ dāhavatoḥ dāhavatām
Locativedāhavati dāhavatoḥ dāhavatsu

Adverb -dāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria