Declension table of ?dāhavadānyatā

Deva

FeminineSingularDualPlural
Nominativedāhavadānyatā dāhavadānyate dāhavadānyatāḥ
Vocativedāhavadānyate dāhavadānyate dāhavadānyatāḥ
Accusativedāhavadānyatām dāhavadānyate dāhavadānyatāḥ
Instrumentaldāhavadānyatayā dāhavadānyatābhyām dāhavadānyatābhiḥ
Dativedāhavadānyatāyai dāhavadānyatābhyām dāhavadānyatābhyaḥ
Ablativedāhavadānyatāyāḥ dāhavadānyatābhyām dāhavadānyatābhyaḥ
Genitivedāhavadānyatāyāḥ dāhavadānyatayoḥ dāhavadānyatānām
Locativedāhavadānyatāyām dāhavadānyatayoḥ dāhavadānyatāsu

Adverb -dāhavadānyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria