Declension table of ?dāhavadānya

Deva

MasculineSingularDualPlural
Nominativedāhavadānyaḥ dāhavadānyau dāhavadānyāḥ
Vocativedāhavadānya dāhavadānyau dāhavadānyāḥ
Accusativedāhavadānyam dāhavadānyau dāhavadānyān
Instrumentaldāhavadānyena dāhavadānyābhyām dāhavadānyaiḥ dāhavadānyebhiḥ
Dativedāhavadānyāya dāhavadānyābhyām dāhavadānyebhyaḥ
Ablativedāhavadānyāt dāhavadānyābhyām dāhavadānyebhyaḥ
Genitivedāhavadānyasya dāhavadānyayoḥ dāhavadānyānām
Locativedāhavadānye dāhavadānyayoḥ dāhavadānyeṣu

Compound dāhavadānya -

Adverb -dāhavadānyam -dāhavadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria