Declension table of ?dāhanī

Deva

FeminineSingularDualPlural
Nominativedāhanī dāhanyau dāhanyaḥ
Vocativedāhani dāhanyau dāhanyaḥ
Accusativedāhanīm dāhanyau dāhanīḥ
Instrumentaldāhanyā dāhanībhyām dāhanībhiḥ
Dativedāhanyai dāhanībhyām dāhanībhyaḥ
Ablativedāhanyāḥ dāhanībhyām dāhanībhyaḥ
Genitivedāhanyāḥ dāhanyoḥ dāhanīnām
Locativedāhanyām dāhanyoḥ dāhanīṣu

Compound dāhani - dāhanī -

Adverb -dāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria