Declension table of ?dāhana

Deva

NeuterSingularDualPlural
Nominativedāhanam dāhane dāhanāni
Vocativedāhana dāhane dāhanāni
Accusativedāhanam dāhane dāhanāni
Instrumentaldāhanena dāhanābhyām dāhanaiḥ
Dativedāhanāya dāhanābhyām dāhanebhyaḥ
Ablativedāhanāt dāhanābhyām dāhanebhyaḥ
Genitivedāhanasya dāhanayoḥ dāhanānām
Locativedāhane dāhanayoḥ dāhaneṣu

Compound dāhana -

Adverb -dāhanam -dāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria